Header Ads Widget

फलदीपिका ।। पंचविंशोऽध्यायः ।। गुलिकादि उपग्रह ।। Astro Classes, Silvassa.

।। फलदीपिका ।।
अथ पंचविंशोऽध्यायः ।। गुलिकादि उपग्रह ।।
Astro Classes, Silvassa.


नमामि मान्दिं यमकण्टकाख्य-
मर्द्धप्रहारं भुवि कालसंज्ञम् |
धूमव्यतीपातपरिध्यभिख्यान्-
उपग्रहानिन्द्रधनुश्च केतून् || १||
चरं रुद्रदास्यं घटं नित्यतानं
खनिर्मान्दनाढ्यः कार्यौ
अहर्मानवृद्धिक्षयौ तत्र कार्यौ
निशायां तु वारेश्चरात्पञ्चमाद्याः || २||
दिव्या घटी नित्यतनुः खनीनां
चन्द्रे रुरुः स्याद्यमकण्टकस्य |
अर्द्धप्रहारस्य भटो नटेन
स्तनौ खनी चन्द्रखरौ जयज्ञः || ३||
कालस्य फेनं तनुरुद्रदिव्यं
वन्द्यो नटस्तैरनुसूर्यवारात्
एषां समं मान्दिवदेव तत्त
न्नाड्या स्फुट लग्नवदत्र साध्यम् || ४||
धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ
स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते |
षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला-
दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः || ५||
भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् |
मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् || ६||
तथापि गुलिकादिनां विशेषोऽत्र निगद्यते |
पूर्वाचार्यैयर्दाख्यातं तत्संगृह्य मयोदितम् || ७||
चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो
नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः |
नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी
शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने || ८||
न चाटुवाक्यं कलहायमानो
न वित्तधान्यं परदेशवासी |
न वाङ्न सूक्ष्मार्थविवादवाक्यो
दिनेशपौत्रे धनराशिसंस्थे || ९||
विरहगर्वमदादिगुणैर्युतः
प्रचुरकोपधनार्जनसंभ्रमः |
विंगतशोकभयश्च विसोदरः
सहजधामनि मन्दयुतो यदा || १०||
सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन-
श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे |
बहुरिपुगणहन्ता भूतविद्याविनोदी
रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः || ११||
कलत्रसंस्थे गुलिके कलही वहुभार्यकः |
लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः || १२||
विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे
गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे
न शुभफलदकर्मा कर्मसंस्थे विदानः
सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे || १३||
विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे |
गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा || १४||
रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते |
भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी || १५||
गुरुयुक्ते पाषण्दी शुक्रयुते नीचकामिनीसङ्गः |
शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिंतश्च सोऽपल्पायुः || १६||
विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ |
गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी || १७||
गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् |
यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् || १८||
दोशप्रदाने गुलिको बलीयान्
शुभप्रदाने यमकण्टकः स्यात् |
अन्ये च सर्वे व्यसनप्रदाने
मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः || १९||
शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके |
अर्धप्रहारे बुधवत्फलं काले तु राहुवत् || २०||
कालस्तु राहुर्गुलिकस्तु मृत्यु-
र्जीवातुकः स्याद्यमकण्टकोपि |
अर्द्धप्रहारः शुभदः शुभाङ्क-
युक्तोऽन्यथा चेदशुभं विदध्यात् || २१||
आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः
ते भावा नाशतां यान्ति वदतीति पराशरः || २२||
धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा |
व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा || २३||
परिवेषे जले भीरुर्जलरोगश्च बन्धनम् |
इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः || २४||
केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् |
एते यद्भावसहितास्तद्दशायां फलं वदेत् || २५||
अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः
प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतं |
धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा-
नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् || २६||
अप्रकाशाः सचरन्ति धूमाद्याः पंच खेचराः |
क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे || २७||
धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन |
उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते || २८||
लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् |
केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः || २९||
गुलिकभवननाथे केन्द्रगे वा त्रिकोणे
बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा |
रथगजतुरगाणां नायको मारतुल्यो
महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः || ३०||

Post a Comment

0 Comments