Header Ads Widget

ऋणमोचन अङ्गारक स्तोत्रम् ।। Rina Mochana Angaraka Stotram.















मित्रों, मंगल ग्रह की पूजा करके अथवा श्री हनुमानजी को मंगल का मन्त्र बोलते हुए सिन्दूर चढ़ाकर नागरवेल के पान (11 नग) की पत्ती और केले का फल नैवेद्य के लिए चढ़ाकर फिर इस स्तोत्र का पूर्ण श्रद्धा से पाठ करें । ग्यारह मंगलवार को करना है, कर्ज पूर्णतः उतर जायेगा ।।

       ।। श्रीरस्तु ।।

           ।। श्रीपरमात्मने नमः ।।
अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् ।।

स्कन्द उवाच ।।
ऋणग्रस्तनराणां तु  ऋणमुक्तिः कथं भवेत् ।
ब्रह्मोवाच ।।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ।।

अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता । मम ऋणविमोचनार्थे  अङ्गारकमन्त्रजपे विनियोगः ।।

ध्यानम् ।।
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः ॥ ४॥

एतानि कुजनामानि नित्यं यः प्रयतः पठेत् ।
ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥ ५॥

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ॥ ६॥

रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ ७॥

एकविंशति नामानि पठित्वा तु तदन्तिके  ।
ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः ॥ ८॥

ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन् ।
एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत् ॥ ९॥

महतीं श्रियमाप्नोति धनदेन समो भवेत् ।
भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति ॥ १०॥

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ॥ ११॥

अर्घ्यम् ।।
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२॥


=============================================
=============================================
=============================================
=============================================
=============================================
=============================================


Contact to Mob :: +91 - 8690522111.


Post a Comment

0 Comments