Header Ads Widget

Pratah Smaraniya Shlokah; प्रातः स्मरणीय श्लोकाः ।।

प्रातः स्मरणीय श्लोकाः ।।

कराग्रे वसते लक्ष्मी : कर मध्ये सरस्वती ।
कर मूले तु गोविन्दो प्रभाते कर दर्शनम् ।। १ ।।

समुद्र वसने देवी पर्वतस्तन मण्डले ।
विष्णु पत्नि नमस्तुभ्यम् पाद स्पर्श क्षमस्व में  ।। २ ।।

गणेशस्मरण:-
प्रातः स्मरामि गणनाथमनाथबन्धुं, सिंदूरपुरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखन्डनचण्डदण्ड,- माखण्डलादिसुरनायकवृन्दवन्द्यम् ।।

विष्णुस्मरामि:-

प्रातः स्मरामि भवभीतिमहार्तिनाशं, नारायणं गरुणवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं, चक्रायुधंतरुणवारिजपत्रनेत्रम् ।।

शिवस्मरण:-

प्रातः स्मरामि भवभीतिहरंसुरेशं, गंगाधरं वृषभवाहनमम्बिकेशम् ।
खट्वांगशूलवरदाभयहस्तमीशं, संसाररोगहरमौषधमद्वितीयम् ।।


देवीस्मरण:-

प्रातः स्मरामि शरदिन्दुकरोज्वलाभां, सद्रत्नवन्मकरकुण्डलहारभूषाम् ।।
दिव्यायुधोर्जितसुनीलसहस्रहस्तां, रक्तोत्पलाभचरणां भवतीं परेशाम् ।।

सूर्यस्मरण:-

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं, रूपं हि मण्डलमृचो थ तनुर्यजुंषि ।
सामानि यस्य किरणा: प्रभवादिहेतुं, ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ।।
त्रिदेवों के साथ नवग्रहस्मरण:-

ब्रह्मामुरारीस्त्रिपुरांतकारी भानु: शशी भूमिसुतो बुधश्च ।।
गुरुश्च शुक्र: शानिराहू केतव : कुर्वतु  सर्वे मम सुप्रभातम् ।। ३ ।।

ऋषिस्मरण:-

भृगुर्वशिष्ठः क्रतुरंगिराश्च, मनु: पुलस्त्यः पुलहश्च गौतमः ।
रैभ्यो मरीचिश्च्यवनश्च दक्षः, कुर्वन्तु सर्वे मम सुप्रभातम् ।।

और ---

सनत्कुमार सनक: सनन्दन : सनातनोप्यासुरिपिंगलौ च ।
सप्त स्वरा: सप्त रसातलानि, कुर्वतु सर्वे मम सुप्रभातम् ।। ४ ।।

सप्तार्णवा: सप्त कुलाचलाश्च, सप्तर्षयो द्दीपवनानि सप्त ।
भूरादिकृत्वा भुवनानि सप्त, कुर्वतु सर्वे मम सुप्रभातम् ।। ५ ।।

पृथ्वी स्मरण:-

पृथ्वी सगन्धा सरसास्त्थाप:, स्पर्शी च वायुर्ज्वलितं च तेज: ।
नभ सशब्दं महता सहैव, कुर्वतु सर्वे मम सुप्रभातम् ।। ६ ।।

इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा श्रुणुयाच्च भक्त्या ।
दु:स्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ।।

इस प्रकार सुबह उठकर जो कोई भी इन उपर्युक्त प्रातः स्मरणीय श्लोकों का भक्तिपूर्वक पाठ करता है, स्मरण करता है अथवा सुनता है, भगवद्दया से उसके दु:स्वप्नों का नाश हो जाता है और उसका प्रभात मंगलमय होता है ।।


हमारे यहाँ बड़े से बड़े अनुष्ठान हेतु योग्य, विद्वान् एवं संख्या में श्रेष्ठ ब्राह्मण उपलब्ध हैं ।।

वास्तु विजिटिंग के लिए अथवा अपनी कुण्डली दिखाकर उचित सलाह लेने या कुण्डली बनवाने के लिए:-

संपर्क करें:- बालाजी ज्योतिष केंद्र, शॉप नं.-19, बालाजी टाउनशिप, तिरुपति बालाजी मंदिर, आमली, सिलवासा ।।

Contact to Mob :: +91 - 8690522111.
E-Mail :: astroclasses@hotmail.com

www.astroclasses.com
www.balajivedvidyalaya.blospot.in
www.fb.com/balajivedavidyalaya

।।। नारायण नारायण ।।।

Post a Comment

0 Comments