Header Ads Widget

अथ श्रीवेङ्कटेश्वर वज्रकवचम् स्तोत्रम् ।। Shri Venkateshwara Vajra Kavacha Stotram.

अथ श्रीवेङ्कटेश्वर वज्रकवचम् स्तोत्रम् ।।

Shri Venkateshwara Vajra Kavacha Stotram.

मार्कन्डेय उवाच:-
नारायणं परब्रह्म सर्वकारणकारकम् ।
प्रपद्ये वेङ्कटेशाख्यं वन्दे कवचमुत्तमम् ॥१॥
सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरोवतु ।
प्राणेशः प्राणनिलयः प्राणान् रक्षतु मे हरिः ॥२॥

आकाशराट् सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमः पाया द्देहं मे वेङ्कटेश्वरः ॥३॥

सर्वत्र सर्वकालेषु मङ्गाम्बाजानिरीश्वरः ।
पालयेन्मां कर्मसाफल्यं सः प्रयच्छ ॥४॥

य एतद्वज्रकवचमभेद्यं वेङ्कटेशितु ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ ५॥

।। इति श्री वेङ्कटेश्वर वज्रकवच स्तोत्रम् सम्पूर्णं ।।

==============================================

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

==============================================

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

==============================================

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap+ Viber+Tango & Call: +91 - 8690522111.
E-Mail :: astroclassess@gmail.com

Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess

।। नारायण नारायण ।।

Post a Comment

0 Comments