Header Ads Widget

उडुपि श्री कृष्ण सुप्रभातम् ।। UDUPI SHRI KRISHNA SUPRABHATAM.

उडुपि श्री कृष्ण सुप्रभातम् ।।

UDUPI SHRI KRISHNA SUPRABHATAM.



उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ।।

नारायणाखिल शरण्य रथाङ्ग पाणे |
प्राणायमान विजयागणित प्रभाव |
गीर्वाणवैरि कदलीवन वारणेन्द्र |
मध्वेश कृष्ण भगवन् तव सुप्रभातं ||१||

उत्तिष्ठ दीन पतितार्तजनानुकम्पिन् |
उत्तिष्ठ विश्व रचना चतुरैक शिल्पिन् |
उत्तिष्ठ वैष्णव मतोद्भव धामवासिन् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२||

उत्तिष्ठ पातय कृपामसृणान् कटाक्षान् |
उत्तिष्ठ दर्शय सुमङ्गल विग्रहन्ते |
उत्तिष्ठ पालय जनान् शरणं प्रपन्नान् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||३||

उत्तिष्ठ यादव मुकुन्द हरे मुरारे |
उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो |
उत्तिष्ठ योगिजन मानस राजहंस |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||४||

उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ |
पद्मोद्भवस्य जनकाच्युत पद्मनेत्र |
उत्तिष्ठ पद्मसख मण्डल मध्यवर्तिन् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||५||

मध्वाख्यया रजतपीठपुरेवतीर्णः |
त्वत्कार्य साधनपटुः पवमान देवः |
मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठां |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||६||

सन्यास योगनिरताश्रवणादिभिस्त्वां |
भक्तेर्गुणैर्नवभिरात्म निवेदनान्तैः |
अष्टौयजन्ति यतिनो जगतामधीशं |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||७||

या द्वारकापुरि पुरातव दिव्यमूर्तिः |
सम्पूजिताष्ट महिषीभिरनन्य भक्त्या |
अद्यार्चयन्ति यतयोष्टमठाधिपास्तां |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||८||

वामेकरे मथनदण्डमसव्य हस्ते |
गृह्णंश्च पाशमुपदेष्टु मना इवासि |
गोपालनं सुखकरं कुरुतेति लोकान् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||९||

सम्मोहिताखिल चराचररूप विश्व |
श्रोत्राभिराममुरली मधुरारवेण |
आधायवादयकरेण पुनश्चवेणुं |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१०||

गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ |
यस्याहरत्सकललोकहृदान्धकारं |
सत्वं स्थितो रजतपीठपुरे विभासी |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||११||

कृष्णेति मङ्गलपदं कृकवाकुवृन्दं |
वक्तुं प्रयत्य विफलं बहुशः कुकूकुः |
त्वां सम्प्रबोधयितुमुच्चरतीतिमन्ये |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१२||

भृङ्गापिपासव इमे मधु पद्मषन्दे |
कृष्णार्पणं सुमरसो स्वितिहर्षभाजः |
झङ्कार राव मिषतः कथयन्ति मन्ये |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१३||

निर्यान्ति शावक वियोगयुता विहङ्गाः |
प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडं |
धावन्ति सस्य कणिकानुपचेतु मारात् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१४||

भूत्वातिथिः सुमनसामनिलः सुगन्धं |
सङ्गृह्यवाति जनयन् प्रमदं जनानां |
विश्वात्मनोर्चनधियातव मुञ्च निद्रां |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१५||

तारालि मौक्तिक विभूषण मण्डिताङ्गी |
प्राचीदुकूल मरुणं रुचिरं दधान |
खेसौखसुप्तिक वधूरिव दृश्यतेद्य |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१६||

आलोक्य देह सुषमां तव तारकालिः |
ह्रीणाक्रमेण समुपेत्य विवर्णभावं |
अन्तर्हितेवनचिरात्यज शेषशय्यां |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१७||

साध्वीकराब्जवलयध्वनिनासमेतो |
गानध्वनिः सुदधि मन्थन घोष पुष्टः |
संश्रूयते प्रतिग्रहं रजनी विनष्टा |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१८||

भास्वानुदेश्यति हिमांशुर भूद्गतश्रीः |
पूर्वान्दिशामरुणयन् समुपैत्यनूरुः |
आशाः प्रसाद सुभगाश्च गतत्रियामा |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||१९||

आदित्य चन्द्र धरणी सुत रौहिणेय |
जीवोशनः शनिविधुं तुदकेतवस्ते |
दासानुदास परिचारक भृत्य भृत्य |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२०||

इन्द्राग्नि दण्डधर निर्रिति पाशिवायु  |
वित्तेश भूत पतयो हरितामधीशाः  |
आराधयन्ति पदवी च्युति शङ्कया त्वाम् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२१||

वीणां सती कमलजस्य करे दधाना  |
तन्त्र्यागलस्य चरवे कलयन्त्य भेदं |
विश्वं निमज्जयति गानसुधारसाब्धौ |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२२||

देवर्षिरम्बर तलादवनीं प्रपन्नः |
त्वत्सन्निधौ मधुरवादित चारु वीणा |
नामानिगायति नत स्फुरितोत्तमाङ्गो |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२३||

वातात्मजः प्रणत कल्प तरुर्हनूमान् |
द्वारे कृताञ्जलि पुटस्तवदर्शनार्थी |
तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रं |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२४||

सर्वोत्तमो हरिरिति श्रुतिवाक्य वृन्दैः |
चन्द्रेश्वर द्विरदवक्त्र षडाननाद्याः |
उद्घोशयन्त्य निमिषा रजनी प्रभात |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२५||

मध्वाभिदे सरसि पुण्यजले प्रभाते |
गङ्गेम्भ सर्वमघमाशु हरेति जप्त्वा |
मज्जन्ति वैदिक शिखामणयो यथावन् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२६||

द्वारे मिलन्ति निगमान्त विदस्त्रयीज्ञाः |
मीमांसकाः पदविदोनयदर्शनज्ञाः |
गान्धर्ववेद कुशलाश्च तवेक्षणार्थं |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२७||

श्री मध्वयोगि वरवन्दित पादपद्म |
भैष्मी मुखाम्भोरुह भास्कर विश्ववन्द्य |
दासाग्रगण्य कनकादिनुत प्रभाव |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२८||

पर्याय पीठ मधिरुह्य मठाधिपास्त्वां |
अष्टौ भजन्ति विधिवत् सततं यतीन्द्राः |
श्री वादिराजनियमान् परिपालयन्तो |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||२९||

श्रीमन्ननन्त शयनोडुपिवास शौरे |
पूर्णप्रबोध हृदयाम्बर शीत रश्मे |
लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||३०||

श्री प्राणनाथ करुणा वरुणालयार्त |
सन्त्राण शौन्द रमणीय गुणप्रपूर्ण |
सङ्कर्षणानुज फणीन्द्र फणा वितान |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||३१||

आनन्दतुन्दिल पुरन्दर पूर्वदास |
वृन्दाभिवन्दित पदाम्बुजनन्द सूनो |
गोविन्द मन्दरगिरीन्द्र धराम्बुदाभ |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||३२||

मीनाकृते कमठरूप वराहमूर्ते |
स्वामिन् नृसिंह बलिसूदन जामदग्न्यः |
श्री राघवेन्द्र यदुपुङ्गव बुद्ध कल्किन् |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||३३||

गोपाल गोप ललनाकुलरासलीला |
लोलाभ्रनील कमलेश कृपालवाल |
कालीयमौलि विलसन्मणिरञ्जिताङ्घ्रे |
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ||३४||

कृष्णस्य मङ्गल निधेर्भुवि सुप्रभातं |
येहर्मुखे प्रतिदिनं मनुजाः पठन्ति |
विन्दन्ति ते सकल वाञ्छित सिद्धिमाशु |
ज्ञानञ्च मुक्ति सुलभं परमं लभन्ते ||३५||

।। इति श्री उडुपि श्री कृष्ण सुप्रभातम् संपूर्णम् ।।
।। श्री कृष्णार्पणमस्तु ।।

==============================================

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

==============================================

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

==============================================

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap+ Viber+Tango & Call: +91 - 8690 522 111.
E-Mail :: astroclassess@gmail.com

Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess

।। नारायण नारायण ।।

Post a Comment

0 Comments