अथ श्री काशीविश्वनाथ अष्टकम् ।। Shri Kashi Vishwanath Ashtakam.

गङ्गा तरङ्ग रमणीय जटा कलापं
गौरी निरन्तर विभूषित वाम भागं ।
नारायण प्रियमनङ्ग मदापहारं
वाराणसी पुरपतिं भज विश्वनाथम् ॥1॥
वाचामगोचरमनेक गुण स्वरूपं
वागीश विष्णु सुर सेवित पाद पद्मं ।
वामेण विग्रह वरेण कलत्रवन्तं
वाराणसी पुरपतिं भज विश्वनाथम् ॥2॥
भूताधिपं भुजग भूषण भूषिताङ्गं
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं ।
पाशाङ्कुशाभय वरप्रद शूलपाणिं
वाराणसी पुरपतिं भज विश्वनाथम् ॥3॥
सीतांशु शोभित किरीट विराजमानं
बालेक्षणातल विशोषित पञ्चबाणं ।
नागाधिपा रचित बासुर कर्ण पूरं
वाराणसी पुरपतिं भज विश्वनाथम् ॥4॥
पञ्चाननं दुरित मत्त मतङ्गजानां
नागान्तकं दनुज पुङ्गव पन्नागानां ।
दावानलं मरण शोक जराटवीनां
वाराणसी पुरपतिं भज विश्वनाथम् ॥5॥
तेजोमयं सगुण निर्गुणमद्वितीयं
आनन्द कन्दमपराजित मप्रमेयं ।
नागात्मकं सकल निष्कलमात्म रूपं
वाराणसी पुरपतिं भज विश्वनाथम् ॥6॥
आशां विहाय परिहृत्य परश्य निन्दां
पापे रतिं च सुनिवार्य मनस्समाधौ ।
आदाय हृत्-कमल मध्य गतं परेशं
वाराणसी पुरपतिं भज विश्वनाथम् ॥7॥
रागादि दोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायं ।
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसी पुरपतिं भज विश्वनाथम् ॥8॥
वाराणसी पुर पते: स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्य: ।
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं
सम्प्राप्य देव निलये लभते च मोक्षम् ॥
विश्वनाथाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
।। इति श्री काशीविश्वनाथ अष्टकम् समाप्तम् ।।
0 Comments