Header Ads Widget

अथ श्रीअष्ट लक्ष्मी माला मन्त्रम् ।।

अथ श्रीअष्टलक्ष्मीमालामन्त्रम् ।। shrIaShTalakShmImAlAmantram.


अथ विनियोगः - अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य । भृगु ऋषिः । अनुष्टुप् छन्दः । महालक्ष्मीर्देवता । श्रीं बीजं । ह्रीं शक्तिः । ऐं कीलकं । श्रीअष्टलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै,
ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी,
धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी,
वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये
दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय,
सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं
जहि जहि, सर्वसौभाग्यं कुरु कुरु,
ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ।।

।। इति श्रीअष्टलक्ष्मीमालामन्त्रं सम्पूर्णम् ।।

Post a Comment

0 Comments