Header Ads Widget

किसी भी प्रकार के शत्रुओं से आपका भय सदा के लिए निवृत हो जाए, इसलिए इस स्तोत्र की सिद्धि नवमी को करें । astro classes, silvassa.

हैल्लो फ्रेंड्सzzzzz...

मित्रों, जिनके जान का ज्यादा खतरा हो । जो लोग बॉडीगार्ड रखने के बाद भी जिंदगी खुलकर नहीं जी सकते । उनको नवमी की रात्री में १२ बजे के बाद इस स्तोत्र का २१ बार पाठ कर लें । माताजी की पूजा करने के बाद गूगल जलाकर इस स्तोत्र का पाठ पूरी श्रद्धा से करें ।। astro classes, silvassa.


॥ दुर्गास्तोत्रं श्रीशिवकृतम् ॥

रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि ।
मां भक्तमनुरक्तं च शत्रुग्रस्तं कृपामयि ॥ १॥

विष्णुमाये महाभागे नारायणि सनातनि ।
ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी ॥ २॥

त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके ।
त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥ ३॥

मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् ।
तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥ ४॥

वेदानां जननी त्वं च सावित्री च परात्परा ।
वैकुण्ठे च महालक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ ५॥

मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः ।
स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥ ६॥

नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता ।
सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥ ७॥

रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती ।
प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥ ८॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि ।
गोलोकाधिष्ठाता देवी वृन्दावनवने वने ॥ ९॥

श्रीरासमण्डले रम्या वृन्दावनविनोदिनी ।
शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥ १०॥

दक्षकन्या कुत्र कल्पे कुत्रकल्पे च शैलजा ।
देवमाता दितिस्त्वं च सर्वाधारा वसुन्धरा ॥ ११॥

त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती ।
त्वदंशांशांशकलया सर्वदेवादियोषितः ॥ १२॥

स्त्रीरूपं चापि पुरुषं देवि त्वं च नपुंसकम् ।
वृक्षाणां वृक्षरूपा त्वं सृष्टौ चाङ्कुररूपिणी ॥ १३॥

वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी ।
सूर्ये तेजस्वरूपा च प्रभारूपा च सन्ततम् ॥ १४॥

गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी ।
शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ १५॥

सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका ।
महामारी च संहारे जले च जलरूपिणी ॥ १६॥

क्षुत् त्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी ।
तुष्टिस्त्वं चपि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम् ॥ १७॥

शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव च ।
लज्जा त्वं च तथा माया भुक्तिमुक्तिस्वरूपिणी ॥ १८॥

सर्वशक्तिस्वरूपा त्वं सर्वसम्पत्प्रदायिनी ।
वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ १९॥

सहस्रवक्त्रस्त्वां स्तोतुं न शक्तः सुरेश्वरि ।
वेदाः न शक्ताः को विद्वान् न च शक्ता सरस्वती ॥ २०॥

स्वयं विधाता शक्तो न न च विष्णुः सनातनः ।
किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि ।
कृपां कुरु महामाये मम शत्रुक्षयं कुरु ॥ २१॥

॥ इति दुर्गास्तोत्रं सम्पूर्णम् ॥

इस स्तोत्र की सिद्धि हो जाने पर आपको किसी भी प्रकार के शत्रुओं से आपका भय सदा के लिए निवृत हो जाता है । तथा कोई भी सिद्धि को आप अपने किसी विशेष कार्य की सिद्धि के लिए भी प्रयोग कर सकते हैं, वो कार्य आपका अवश्य ही सिद्ध हो जायेगा ।।

==================================================
==================================================

मित्रों, मेरे टिप्स मेरे आर्टिकल्स अगर आपको अच्छे लगते हों, तो ईमानदारी से मेरा फेसबुक पेज अवश्य लाइक करें । इसमें आपको धर्म या इमान की दुहाई नहीं है, पर आपसे ऐसा निवेदन अवश्य है ।।

My Official Page - https://www.facebook.com/astroclassess

==================================================
==================================================

Thank's & Regards.

Balaji Veda, Vastu & Astro Classes, Silvassa.

Contact us for All type Vastu Visiting, Making All type Janm Kundli, Astro Classes (With Software), Vastu Classes & Veda Classes. Everything in Vastu, Astrology & Vaidik Karmakanda. also Suggest Stons or Grah Shanti for Your Better Life. you can also contact online. - www.astroclasses.com

Office - Beside Gayatri Mandir, Mein Road, Mandir Faliya, Amli, Silvassa. 396 230.

WhatsAap+ Viber+Tango & Call: +91 - 8690522111. Email:* astroclassess@gmail.com

*Thanks for using our services. For any feedback please knock a mail at * balajivedvidyalaya@gmail.com

।। नारायण नारायण ।।

Post a Comment

0 Comments